B 76-15 Vedāntasāradīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 76/15
Title: Vedāntasāradīpikā
Dimensions: 25.5 x 10.5 cm x 53 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/144
Remarks:


Reel No. B 76-15 Inventory No. 86507

Title Vedāntasāradīpikā

Remarks a commentary on Sadānanda's Vedāntasāra

Author Āpadeva

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 25.5 x 10.5 cm

Folios 53

Lines per Folio 7–9

Foliation figures in the upper left-hand margin under the abbreviation ve. di. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/144

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgopālāya namaḥ || ||

anaṃtaguṇasaṃpannam anaṃtabhajanapriyaṃ ||

anaṃtarūpiṇaṃ vaṃde gurum ānaṃdarūpiṇaṃ || 1 ||

āpadevena vedāṃtasārana (!) tasya dīpikā ||

siddhāṃtasaṃpradāyānurādhena (!) kriyate śubhā || 2 ||

pratijñāgatavedāṃtapadaṃ vyācaṣṭe vedāṃta iti || || upaniṣadrūpaṃ ātmanaḥ pramāṇam ity arthaḥ || yad vopaniṣacchadenātmajñānam (!) ucyete (!) tasya pramāṇaṃ kāraṇam ity arthaḥ || tadanusārīṇi upaniṣadanusāriṇi (!) ātmapratipādakānīty arhaḥ || kvacid tadupakāriṇīti pāṭhaḥ tatra upaniṣadātmanirṇayārtham apekṣitanyāyapratipādakānity (!) arthaḥ (fol. 1v1–4)

End

asyeti || tattvajñānasya tathaiva svabhāva iti bhāvaḥ | tadānīm iti | jñānasya siddhatvāt iti bhāvaḥ | upasaṃtarati | kiṃ bahuteti (!) tatavasāna (!) iti prārabdhakṣaye satīty arthaḥ

anaṃtāṃghriyugaṃ smṛtvā racitā bālabodhinī |

āpadevena vedāṃtasāratattvadīpikā || (!) (fol. 53r5–8)

Colophon

iti śrīmadanaṃtadevasūnunā āpadevena tā (!) vedāṃtasāradīpikā samāptaṃ (!) śubham || graṃthasaṃkhyā 900 (fol. 53r8)

Microfilm Details

Reel No. B 76/15

Date of Filming not given

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r and 46v–47r

Catalogued by BK

Date 11-09-2007

Bibliography